Original

दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् ।गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम् ॥ २६ ॥

Segmented

भरत-श्रेष्ठ दृष्ट्वा ते भ्रातरम् प्रियम् गोषु गो वृष-संकाशम् मत्स्येन अभिनिवेशितम्

Analysis

Word Lemma Parse
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
गोषु गो pos=n,g=,c=7,n=p
गो गो pos=i
वृष वृष pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
मत्स्येन मत्स्य pos=n,g=m,c=3,n=s
अभिनिवेशितम् अभिनिवेशय् pos=va,g=m,c=2,n=s,f=part