Original

सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः ।न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् ।यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः ॥ २५ ॥

Segmented

सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः न विन्दामि महा-बाहो सहदेवस्य दुष्कृतम् यस्मिन्न् एवंविधम् दुःखम् प्राप्नुयात् सत्य-विक्रमः

Analysis

Word Lemma Parse
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
वृत्तानि वृत्त pos=n,g=n,c=2,n=p
चिन्तयन्ती चिन्तय् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
विन्दामि विद् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
यस्मिन्न् यद् pos=n,g=n,c=7,n=s
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s