Original

तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् ।गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत ॥ २४ ॥

Segmented

तथा दृष्ट्वा यवीयांसम् सहदेवम् युधाम् पतिम् गोषु गो वेषम् आयान्तम् पाण्डु-भूता अस्मि भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
यवीयांसम् यवीयस् pos=a,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
गोषु गो pos=n,g=,c=7,n=p
गो गो pos=i
वेषम् वेष pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
पाण्डु पाण्डु pos=a,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s