Original

नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् ।अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् ॥ २३ ॥

Segmented

नूनम् आर्या न जानाति कृच्छ्रम् प्राप्तम् धनंजयम् अजात-शत्रुम् कौरव्यम् मग्नम् दुर्द्यूत-देविनम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
आर्या आर्य pos=a,g=f,c=1,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
मग्नम् मज्ज् pos=va,g=m,c=2,n=s,f=part
दुर्द्यूत दुर्द्यूत pos=n,comp=y
देविनम् देविन् pos=a,g=m,c=2,n=s