Original

मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम् ।पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा ॥ २२ ॥

Segmented

मत्स्यम् अर्थपतिम् पार्थम् विराटम् समुपस्थितम् पश्यामि तूर्य-मध्य-स्थम् दिशो नश्यन्ति मे तदा

Analysis

Word Lemma Parse
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
अर्थपतिम् अर्थपति pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
समुपस्थितम् समुपस्था pos=va,g=m,c=2,n=s,f=part
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तूर्य तूर्य pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
दिशो दिश् pos=n,g=f,c=1,n=p
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
तदा तदा pos=i