Original

यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् ।प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः ॥ २१ ॥

Segmented

यदा हि एनम् परिवृतम् कन्याभिः देव-रूपिणम् प्रभिन्नम् इव मातङ्गम् परिकीर्णम् करेणुभिः

Analysis

Word Lemma Parse
यदा यदा pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परिवृतम् परिवृ pos=va,g=m,c=2,n=s,f=part
कन्याभिः कन्या pos=n,g=f,c=3,n=p
देव देव pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
परिकीर्णम् परिकृ pos=va,g=m,c=2,n=s,f=part
करेणुभिः करेणु pos=n,g=f,c=3,n=p