Original

तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम् ।कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः ॥ २० ॥

Segmented

तम् वेणी-कृत-केशान्तम् भीम-धन्वानम् अर्जुनम् कन्या-परिवृतम् दृष्ट्वा भीम सीदति मे मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वेणी वेणी pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
केशान्तम् केशान्त pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
कन्या कन्या pos=n,comp=y
परिवृतम् परिवृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भीम भीम pos=n,g=m,c=8,n=s
सीदति सद् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s