Original

शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा ।कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् ॥ २ ॥

Segmented

शार्दूलैः महिषैः सिंहैः आगारे युध्यसे यदा कैकेय्याः प्रेक्ः तदा मे कश्मलो भवेत्

Analysis

Word Lemma Parse
शार्दूलैः शार्दूल pos=n,g=m,c=3,n=p
महिषैः महिष pos=n,g=m,c=3,n=p
सिंहैः सिंह pos=n,g=m,c=3,n=p
आगारे आगार pos=n,g=n,c=7,n=s
युध्यसे युध् pos=v,p=2,n=s,l=lat
यदा यदा pos=i
कैकेय्याः कैकेयी pos=n,g=f,c=6,n=s
प्रेक्ः प्रेक्ष् pos=va,g=f,c=6,n=s,f=part
तदा तदा pos=i
मे मद् pos=n,g=,c=6,n=s
कश्मलो कश्मल pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin