Original

भूषितं तमलंकारैः कुण्डलैः परिहाटकैः ।कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः ॥ १९ ॥

Segmented

भूषितम् तम् अलंकारैः कुण्डलैः परिहाटकैः कम्बु-पाणिम् आयान्तम् दृष्ट्वा सीदति मे मनः

Analysis

Word Lemma Parse
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अलंकारैः अलंकार pos=n,g=m,c=3,n=p
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
परिहाटकैः परिहाटक pos=n,g=n,c=3,n=p
कम्बु कम्बु pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सीदति सद् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s