Original

यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत ।स शोचयति मामद्य भीमसेन तवानुजः ॥ १८ ॥

Segmented

यस्मिञ् जाते महाभागे कुन्त्याः शोको व्यनश्यत स शोचयति माम् अद्य भीमसेन ते अनुजः

Analysis

Word Lemma Parse
यस्मिञ् यद् pos=n,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
महाभागे महाभाग pos=a,g=m,c=7,n=s
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
शोको शोक pos=n,g=m,c=1,n=s
व्यनश्यत विनश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
शोचयति शोचय् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s