Original

यस्य स्म रथघोषेण समकम्पत मेदिनी ।सपर्वतवना भीम सहस्थावरजङ्गमा ॥ १७ ॥

Segmented

यस्य स्म रथ-घोषेण समकम्पत मेदिनी स पर्वत-वना भीम सह स्थावर-जङ्गमा

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
स्म स्म pos=i
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
pos=i
पर्वत पर्वत pos=n,comp=y
वना वन pos=n,g=f,c=1,n=s
भीम भीम pos=n,g=m,c=8,n=s
सह सह pos=i
स्थावर स्थावर pos=a,comp=y
जङ्गमा जङ्गम pos=a,g=f,c=1,n=s