Original

सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ।आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ १६ ॥

Segmented

सो ऽयम् राज्ञो विराटस्य कन्यानाम् नर्तको युवा आस्ते वेष-प्रतिच्छन्नः कन्यानाम् परिचारकः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
कन्यानाम् कन्या pos=n,g=f,c=6,n=p
नर्तको नर्तक pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
वेष वेष pos=n,comp=y
प्रतिच्छन्नः प्रतिच्छद् pos=va,g=m,c=1,n=s,f=part
कन्यानाम् कन्या pos=n,g=f,c=6,n=p
परिचारकः परिचारक pos=n,g=m,c=1,n=s