Original

यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि ।आधारः सर्वविद्यानां स धारयति कुण्डले ॥ १४ ॥

Segmented

यस्मिन्न् अस्त्राणि दिव्यानि समस्तानि महात्मनि आधारः सर्व-विद्यानाम् स धारयति कुण्डले

Analysis

Word Lemma Parse
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
समस्तानि समस्त pos=a,g=n,c=1,n=p
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
आधारः आधार pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
तद् pos=n,g=m,c=1,n=s
धारयति धारय् pos=v,p=3,n=s,l=lat
कुण्डले कुण्डल pos=n,g=n,c=2,n=d