Original

किरीटं सूर्यसंकाशं यस्य मूर्धनि शोभते ।वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः ॥ १३ ॥

Segmented

किरीटम् सूर्य-संकाशम् यस्य मूर्धनि शोभते वेणी-विकृत-केशान्तः सो ऽयम् अद्य धनंजयः

Analysis

Word Lemma Parse
किरीटम् किरीट pos=n,g=n,c=1,n=s
सूर्य सूर्य pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat
वेणी वेणी pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
केशान्तः केशान्त pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s