Original

यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः ।स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते ॥ १२ ॥

Segmented

यस्य ज्या-तल-निर्घोषात् समकम्पन्त शत्रवः स्त्रियो गीत-स्वनम् तस्य मुदिताः पर्युपासते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषात् निर्घोष pos=n,g=m,c=5,n=s
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
शत्रवः शत्रु pos=n,g=m,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
गीत गीत pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मुदिताः मुद् pos=va,g=f,c=1,n=p,f=part
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat