Original

यस्माद्भयममित्राणां सदैव पुरुषर्षभात् ।स लोकपरिभूतेन वेषेणास्ते धनंजयः ॥ ११ ॥

Segmented

यस्माद् भयम् अमित्राणाम् सदा एव पुरुष-ऋषभात् स लोक-परिभूतेन वेषेण आस्ते धनंजयः

Analysis

Word Lemma Parse
यस्माद् यद् pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
सदा सदा pos=i
एव एव pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभात् ऋषभ pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
परिभूतेन परिभू pos=va,g=m,c=3,n=s,f=part
वेषेण वेष pos=n,g=m,c=3,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
धनंजयः धनंजय pos=n,g=m,c=1,n=s