Original

योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् ।सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ १० ॥

Segmented

यो ऽतर्पयद् अमेय-आत्मा खाण्डवे जातवेदसम् सो अन्तःपुर-गतः पार्थः कूपे ऽग्निः इव संवृतः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽतर्पयद् तर्पय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
अन्तःपुर अन्तःपुर pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
कूपे कूप pos=n,g=m,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part