Original

उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः ।नामृतस्य हि पापीयान्भार्यामालभ्य जीवति ॥ ९ ॥

Segmented

उत्तिष्ठ उत्तिष्ठ किम् शेषे भीमसेन यथा मृतः न अमृतस्य हि पापीयान् भार्याम् आलभ्य जीवति

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
शेषे शी pos=v,p=2,n=s,l=lat
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
यथा यथा pos=i
मृतः मृ pos=va,g=m,c=1,n=s,f=part
pos=i
अमृतस्य अमृत pos=a,g=m,c=6,n=s
हि हि pos=i
पापीयान् पापीयस् pos=a,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
आलभ्य आलभ् pos=vi
जीवति जीव् pos=v,p=3,n=s,l=lat