Original

सा लतेव महाशालं फुल्लं गोमतितीरजम् ।बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता ।सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव ॥ ७ ॥

Segmented

सा लता इव महा-शालम् फुल्लम् गोमती-तीर-जम् बाहुभ्याम् परिरभ्य एनम् प्राबोधयद् अनिन्दिता सिंहम् सुप्तम् वने दुर्गे मृगराज-वधूः इव

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
लता लता pos=n,g=f,c=1,n=s
इव इव pos=i
महा महत् pos=a,comp=y
शालम् शाल pos=n,g=m,c=2,n=s
फुल्लम् फुल्ल pos=a,g=m,c=2,n=s
गोमती गोमती pos=n,comp=y
तीर तीर pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
परिरभ्य परिरभ् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
प्राबोधयद् प्रबोधय् pos=v,p=3,n=s,l=lan
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
दुर्गे दुर्ग pos=a,g=n,c=7,n=s
मृगराज मृगराज pos=n,comp=y
वधूः वधू pos=n,g=f,c=1,n=s
इव इव pos=i