Original

तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् ।प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती ।दुःखेन महता युक्ता मानसेन मनस्विनी ॥ ५ ॥

Segmented

तत उत्थाय रात्रौ सा विहाय शयनम् स्वकम् प्राद्रवत् नाथम् इच्छन्ती कृष्णा नाथवती सती दुःखेन महता युक्ता मानसेन मनस्विनी

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्थाय उत्था pos=vi
रात्रौ रात्रि pos=n,g=f,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
विहाय विहा pos=vi
शयनम् शयन pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
नाथम् नाथ pos=n,g=m,c=2,n=s
इच्छन्ती इष् pos=va,g=f,c=1,n=s,f=part
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
नाथवती नाथवत् pos=a,g=f,c=1,n=s
सती सती pos=n,g=f,c=1,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
मानसेन मानस pos=a,g=n,c=3,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s