Original

इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत् ।नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम् ॥ ४ ॥

Segmented

इति एवम् चिन्तयित्वा सा भीमम् वै मनसा अगमत् न अन्यः कर्ता ऋते भीमात् मे अद्य मनसः प्रियम्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
चिन्तयित्वा चिन्तय् pos=vi
सा तद् pos=n,g=f,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
वै वै pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
ऋते ऋते pos=i
भीमात् भीम pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s