Original

चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् ।किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम ॥ ३ ॥

Segmented

चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् किम् करोमि क्व गच्छामि कथम् कार्यम् भवेत् मे

Analysis

Word Lemma Parse
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
निर्णयम् निर्णय pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
क्व क्व pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
कथम् कथम् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s