Original

कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा ।गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ॥ २ ॥

Segmented

कृत्वा शौचम् यथान्यायम् कृष्णा वै तनु-मध्यमा गात्राणि वाससी च एव प्रक्षाल्य सलिलेन सा

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
शौचम् शौच pos=n,g=n,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
वै वै pos=i
तनु तनु pos=a,comp=y
मध्यमा मध्यम pos=n,g=f,c=1,n=s
गात्राणि गात्र pos=n,g=n,c=2,n=p
वाससी वासस् pos=n,g=n,c=2,n=d
pos=i
एव एव pos=i
प्रक्षाल्य प्रक्षालय् pos=vi
सलिलेन सलिल pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s