Original

शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् ।गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते ॥ १६ ॥

Segmented

शीघ्रम् उक्त्वा यथाकामम् यत् ते कार्यम् विवक्षितम् गच्छ वै शयनाय एव पुरा न अन्यः ऽवबुध्यते

Analysis

Word Lemma Parse
शीघ्रम् शीघ्रम् pos=i
उक्त्वा वच् pos=vi
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=1,n=s,f=part
गच्छ गम् pos=v,p=2,n=s,l=lot
वै वै pos=i
शयनाय शयन pos=n,g=n,c=4,n=s
एव एव pos=i
पुरा पुरा pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat