Original

अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु ।अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ॥ १५ ॥

Segmented

अहम् एव हि ते कृष्णे विश्वास्यः सर्व-कर्मसु अहम् आपत्सु च अपि त्वाम् मोक्षयामि पुनः पुनः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
विश्वास्यः विश्वस् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
अहम् मद् pos=n,g=,c=1,n=s
आपत्सु आपद् pos=n,g=f,c=7,n=p
pos=i
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
मोक्षयामि मोक्षय् pos=v,p=1,n=s,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i