Original

सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् ।यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम् ॥ १४ ॥

Segmented

सुखम् वा यदि वा दुःखम् द्वेष्यम् वा यदि वा प्रियम् यथावत् सर्वम् आचक्ष्व श्रुत्वा ज्ञास्यामि यत् परम्

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
द्वेष्यम् द्विष् pos=va,g=n,c=1,n=s,f=krtya
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
यथावत् यथावत् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
श्रुत्वा श्रु pos=vi
ज्ञास्यामि ज्ञा pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s