Original

न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे ।आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा ॥ १३ ॥

Segmented

न ते प्रकृतिमान् वर्णः कृशा पाण्डुः च लक्ष्यसे आचक्ष्व परिशेषेण सर्वम् विद्याम् अहम् यथा

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रकृतिमान् प्रकृतिमत् pos=a,g=m,c=1,n=s
वर्णः वर्ण pos=n,g=m,c=1,n=s
कृशा कृश pos=a,g=f,c=1,n=s
पाण्डुः पाण्डु pos=a,g=f,c=1,n=s
pos=i
लक्ष्यसे लक्षय् pos=v,p=2,n=s,l=lat
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
परिशेषेण परिशेष pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i