Original

तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि ।तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे ॥ १० ॥

Segmented

तस्मिञ् जीवति पापिष्ठे सेनावाहे मम द्विषि तत् कर्म कृते अद्य कथम् निद्राम् निषेवसे

Analysis

Word Lemma Parse
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
पापिष्ठे पापिष्ठ pos=a,g=m,c=7,n=s
सेनावाहे सेनावाह pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
द्विषि द्विष् pos=a,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
अद्य अद्य pos=i
कथम् कथम् pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
निषेवसे निषेव् pos=v,p=2,n=s,l=lat