Original

वैशंपायन उवाच ।सा हता सूतपुत्रेण राजपुत्री समज्वलत् ।वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी ।जगामावासमेवाथ तदा सा द्रुपदात्मजा ॥ १ ॥

Segmented

वैशंपायन उवाच सा हता सूतपुत्रेण राज-पुत्री समज्वलत् वधम् कृष्णा परीप्सन्ती सेनावाहस्य भामिनी जगाम आवासम् एव अथ तदा सा द्रुपद-आत्मजा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
समज्वलत् संज्वल् pos=v,p=3,n=s,l=lan
वधम् वध pos=n,g=m,c=2,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
परीप्सन्ती परीप्स् pos=va,g=f,c=1,n=s,f=part
सेनावाहस्य सेनावाह pos=n,g=m,c=6,n=s
भामिनी भामिनी pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आवासम् आवास pos=n,g=m,c=2,n=s
एव एव pos=i
अथ अथ pos=i
तदा तदा pos=i
सा तद् pos=n,g=f,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s