Original

स पपात ततो भूमौ रक्षोबलसमाहतः ।विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥ ९ ॥

Segmented

स पपात ततो भूमौ रक्षः-बल-समाहतः विघूर्णमानो निश्चेष्टः छिन्न-मूलः इव द्रुमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
रक्षः रक्षस् pos=n,comp=y
बल बल pos=n,comp=y
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
विघूर्णमानो विघूर्ण् pos=va,g=m,c=1,n=s,f=part
निश्चेष्टः निश्चेष्ट pos=a,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
मूलः मूल pos=n,g=m,c=1,n=s
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s