Original

ततो योऽसौ तदार्केण राक्षसः संनियोजितः ।स कीचकमपोवाह वातवेगेन भारत ॥ ८ ॥

Segmented

ततो यो ऽसौ तदा अर्केण राक्षसः संनियोजितः स कीचकम् अपोवाह वात-वेगेन भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
तदा तदा pos=i
अर्केण अर्क pos=n,g=m,c=3,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
संनियोजितः संनियोजय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कीचकम् कीचक pos=n,g=m,c=2,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
वात वात pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s