Original

तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् ।अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् ॥ ७ ॥

Segmented

ताम् कीचकः प्रधावन्तीम् केश-पक्षे परामृशत् अथ एनाम् पश्यतो राज्ञः पातयित्वा पदा अवधीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
कीचकः कीचक pos=n,g=m,c=1,n=s
प्रधावन्तीम् प्रधाव् pos=va,g=f,c=2,n=s,f=part
केश केश pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
पातयित्वा पातय् pos=vi
पदा पद् pos=n,g=m,c=3,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun