Original

वैशंपायन उवाच ।इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत् ।सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम् ।सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ॥ ६ ॥

Segmented

वैशंपायन उवाच इति एनाम् दक्षिणे पाणौ सूतपुत्रः परामृशत् सा गृहीता विधुन्वाना भूमौ आक्षिप्य कीचकम् सभाम् शरणम् आधावद् यत्र राजा युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
गृहीता ग्रह् pos=va,g=f,c=1,n=s,f=part
विधुन्वाना विधू pos=va,g=f,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
आक्षिप्य आक्षिप् pos=vi
कीचकम् कीचक pos=n,g=m,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
आधावद् आधाव् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s