Original

कीचक उवाच ।अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् ॥ ५ ॥

Segmented

कीचक उवाच अन्या भद्रे नयिष्यन्ति राज-पुत्र्याः परिस्रुतम्

Analysis

Word Lemma Parse
कीचक कीचक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्या अन्य pos=n,g=f,c=1,n=p
भद्रे भद्र pos=a,g=f,c=8,n=s
नयिष्यन्ति नी pos=v,p=3,n=p,l=lrt
राज राजन् pos=n,comp=y
पुत्र्याः पुत्री pos=n,g=f,c=6,n=s
परिस्रुतम् परिस्रु pos=va,g=n,c=2,n=s,f=part