Original

द्रौपद्युवाच ।अन्ये वै तं वधिष्यन्ति येषामागः करोति सः ।मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति ॥ ४१ ॥

Segmented

द्रौपदी उवाच अन्ये वै तम् वधिष्यन्ति येषाम् आगः करोति सः मन्ये च अद्य एव सु व्यक्तम् पर-लोकम् गमिष्यति

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्ये अन्य pos=n,g=m,c=1,n=p
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
वधिष्यन्ति वध् pos=v,p=3,n=p,l=lrt
येषाम् यद् pos=n,g=m,c=6,n=p
आगः आगस् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
अद्य अद्य pos=i
एव एव pos=i
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=m,c=2,n=s
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt