Original

सुदेष्णोवाच ।घातयामि सुकेशान्ते कीचकं यदि मन्यसे ।योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते ॥ ४० ॥

Segmented

सुदेष्णा उवाच घातयामि सु केशान्ते कीचकम् यदि मन्यसे यो ऽसौ त्वाम् काम-संमत्तः दुर्लभाम् अभिमन्यते

Analysis

Word Lemma Parse
सुदेष्णा सुदेष्णा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
घातयामि घातय् pos=v,p=1,n=s,l=lat
सु सु pos=i
केशान्ते केशान्त pos=n,g=f,c=8,n=s
कीचकम् कीचक pos=n,g=m,c=2,n=s
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
काम काम pos=n,comp=y
संमत्तः सम्मद् pos=va,g=m,c=1,n=s,f=part
दुर्लभाम् दुर्लभ pos=a,g=f,c=2,n=s
अभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat