Original

द्रौपद्युवाच ।कीचको मावधीत्तत्र सुराहारीं गतां तव ।सभायां पश्यतो राज्ञो यथैव विजने तथा ॥ ३९ ॥

Segmented

द्रौपदी उवाच कीचको माम् अवधीत् तत्र सुरा-आहाराम् गताम् तव सभायाम् पश्यतो राज्ञो यथा एव विजने तथा

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कीचको कीचक pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
सुरा सुरा pos=n,comp=y
आहाराम् आहार pos=a,g=f,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
यथा यथा pos=i
एव एव pos=i
विजने विजन pos=n,g=n,c=7,n=s
तथा तथा pos=i