Original

सुदेष्णोवाच ।कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने ।कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् ॥ ३८ ॥

Segmented

सुदेष्णा उवाच कः त्वा अवधीत् वर-आरोहे कस्माद् रोदिषि शोभने कस्य अद्य न सुखम् भद्रे केन ते विप्रियम् कृतम्

Analysis

Word Lemma Parse
सुदेष्णा सुदेष्णा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कः pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
वर वर pos=a,comp=y
आरोहे आरोह pos=n,g=f,c=8,n=s
कस्माद् कस्मात् pos=i
रोदिषि रुद् pos=v,p=2,n=s,l=lat
शोभने शोभन pos=a,g=f,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
केन pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part