Original

शुशुभे वदनं तस्या रुदन्त्या विरतं तदा ।मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् ॥ ३७ ॥

Segmented

शुशुभे वदनम् तस्या रुदन्त्या विरतम् तदा मेघ-लेखा-विनिर्मुक्तम् दिवि इव शशि-मण्डलम्

Analysis

Word Lemma Parse
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
वदनम् वदन pos=n,g=n,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
रुदन्त्या रुद् pos=va,g=f,c=6,n=s,f=part
विरतम् विरम् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
मेघ मेघ pos=n,comp=y
लेखा लेखा pos=n,comp=y
विनिर्मुक्तम् विनिर्मुच् pos=va,g=n,c=1,n=s,f=part
दिवि दिव् pos=n,g=m,c=7,n=s
इव इव pos=i
शशि शशिन् pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s