Original

वैशंपायन उवाच ।इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम् ।केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा ॥ ३६ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा प्राद्रवत् कृष्णा सुदेष्णाया निवेशनम् केशान् मुक्त्वा तु सुश्रोणी संरम्भाल् लोहित-ईक्षणा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
सुदेष्णाया सुदेष्णा pos=n,g=f,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
केशान् केश pos=n,g=m,c=2,n=p
मुक्त्वा मुच् pos=vi
तु तु pos=i
सुश्रोणी सुश्रोणी pos=n,g=f,c=1,n=s
संरम्भाल् संरम्भ pos=n,g=m,c=5,n=s
लोहित लोहित pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s