Original

द्रौपद्युवाच ।अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी ।तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता ॥ ३५ ॥

Segmented

द्रौपदी उवाच अतीव तेषाम् घृणिनाम् अर्थे ऽहम् धर्म-चारिणी तस्य तस्य इह ते वध्या येषाम् ज्येष्ठो अक्ष-देविता

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतीव अतीव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
घृणिनाम् घृणिन् pos=a,g=m,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इह इह pos=i
ते तद् pos=n,g=m,c=1,n=p
वध्या वध् pos=va,g=m,c=1,n=p,f=krtya
येषाम् यद् pos=n,g=m,c=6,n=p
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
अक्ष अक्ष pos=n,comp=y
देविता देवितृ pos=n,g=m,c=1,n=s