Original

अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि ।विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि ।गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् ॥ ३४ ॥

Segmented

अकाल-ज्ञा असि सैरन्ध्रि शैलूषी इव विधावसि विघ्नम् करोषि मत्स्यानाम् दीव्यताम् राज-संसद् गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम्

Analysis

Word Lemma Parse
अकाल अकाल pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
सैरन्ध्रि सैरन्ध्री pos=n,g=f,c=8,n=s
शैलूषी शैलूषी pos=n,g=f,c=1,n=s
इव इव pos=i
विधावसि विधाव् pos=v,p=2,n=s,l=lat
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
करोषि कृ pos=v,p=2,n=s,l=lat
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
दीव्यताम् दीव् pos=va,g=m,c=6,n=p,f=part
राज राजन् pos=n,comp=y
संसद् संसद् pos=n,g=m,c=7,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
सैरन्ध्रि सैरन्ध्री pos=n,g=f,c=8,n=s
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s