Original

मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव ।तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥ ३३ ॥

Segmented

मन्ये न कालम् क्रोधस्य पश्यन्ति पतयः ते तेन त्वाम् न अभिधावन्ति गन्धर्वाः सूर्य-वर्चसः

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
कालम् काल pos=n,g=m,c=2,n=s
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
पश्यन्ति पश् pos=v,p=3,n=p,l=lat
पतयः पति pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
तेन तेन pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अभिधावन्ति अभिधाव् pos=v,p=3,n=p,l=lat
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p