Original

भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः ।शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥ ३२ ॥

Segmented

भर्तारम् अनुरुध्यन्त्यः क्लिश्यन्ते वीर-पत्नयः शुश्रूषया क्लिश्यमानाः पति-लोकम् जयन्ति उत

Analysis

Word Lemma Parse
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अनुरुध्यन्त्यः अनुरुध् pos=va,g=f,c=1,n=p,f=part
क्लिश्यन्ते क्लिश् pos=v,p=3,n=p,l=lat
वीर वीर pos=n,comp=y
पत्नयः पत्नी pos=n,g=,c=1,n=p
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
क्लिश्यमानाः क्लिश् pos=va,g=f,c=1,n=p,f=part
पति पति pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
जयन्ति जि pos=v,p=3,n=p,l=lat
उत उत pos=i