Original

वैशंपायन उवाच ।एवं संपूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः ।युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् ॥ ३० ॥

Segmented

वैशंपायन उवाच एवम् संपूजयन् तत्र कृष्णाम् प्रेक्ष्य सभ-सदः युधिष्ठिरस्य कोपात् तु ललाटे स्वेद आसजत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
संपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
सभ सभा pos=n,comp=y
सदः सद् pos=a,g=m,c=1,n=p
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
तु तु pos=i
ललाटे ललाट pos=n,g=n,c=7,n=s
स्वेद स्वेद pos=n,g=m,c=1,n=s
आसजत् आसञ्ज् pos=v,p=3,n=s,l=lan