Original

अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम् ।एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् ॥ ३ ॥

Segmented

अस्ति मे शयनम् शुभ्रम् त्वद्-अर्थम् उपकल्पितम् एहि तत्र मया सार्धम् पिबस्व मधुमाधवीम्

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
शयनम् शयन pos=n,g=n,c=1,n=s
शुभ्रम् शुभ्र pos=a,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपकल्पितम् उपकल्पय् pos=va,g=n,c=1,n=s,f=part
एहि pos=v,p=2,n=s,l=lot
तत्र तत्र pos=i
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
पिबस्व पा pos=v,p=2,n=s,l=lot
मधुमाधवीम् मधुमाधवी pos=n,g=f,c=2,n=s