Original

सभ्या ऊचुः ।यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा ।परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ॥ २९ ॥

Segmented

सभ्या ऊचुः यस्य इयम् चारु-सर्व-अङ्गी भार्या स्याद् आयत-ईक्षणा परो लाभः च तस्य स्यात् न स शोचेत् कदाचन

Analysis

Word Lemma Parse
सभ्या सभ्य pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आयत आयम् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
लाभः लाभ pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
तद् pos=n,g=m,c=1,n=s
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i