Original

वैशंपायन उवाच ।ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन् ।साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् ॥ २८ ॥

Segmented

वैशंपायन उवाच ततस् तु सभ्या विज्ञाय कृष्णाम् भूयो ऽभ्यपूजयन् साधु साधु इति च अपि आहुः कीचकम् च व्यगर्हयन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तु तु pos=i
सभ्या सभ्य pos=n,g=m,c=1,n=p
विज्ञाय विज्ञा pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
भूयो भूयस् pos=i
ऽभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
अपि अपि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
कीचकम् कीचक pos=n,g=m,c=2,n=s
pos=i
व्यगर्हयन् विगर्हय् pos=v,p=3,n=p,l=lan