Original

विराट उवाच ।परोक्षं नाभिजानामि विग्रहं युवयोरहम् ।अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम ॥ २७ ॥

Segmented

विराट उवाच परोक्षम् न अभिजानामि विग्रहम् युवयोः अहम् अर्थ-तत्त्वम् अविज्ञाय किम् नु स्यात् कुशलम् मम

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परोक्षम् परोक्ष pos=a,g=m,c=2,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
युवयोः त्वद् pos=n,g=,c=6,n=d
अहम् मद् pos=n,g=,c=1,n=s
अर्थ अर्थ pos=n,comp=y
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुशलम् कुशल pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s