Original

नोपालभे त्वां नृपते विराट जनसंसदि ।नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके ।सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् ॥ २६ ॥

Segmented

न उपालभे त्वाम् नृपते विराट जन-संसद् न अहम् एतेन युक्ता वै हन्तुम् मत्स्य ते अन्तिके सभ-सदः तु पश्यन्तु कीचकस्य व्यतिक्रमम्

Analysis

Word Lemma Parse
pos=i
उपालभे उपलभ् pos=v,p=1,n=s,l=lan
त्वाम् त्वद् pos=n,g=,c=2,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
विराट विराट pos=n,g=m,c=8,n=s
जन जन pos=n,comp=y
संसद् संसद् pos=n,g=m,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतेन एतद् pos=n,g=m,c=3,n=s
युक्ता युक्त pos=a,g=f,c=1,n=s
वै वै pos=i
हन्तुम् हन् pos=vi
मत्स्य मत्स्य pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
सभ सभा pos=n,comp=y
सदः सद् pos=a,g=m,c=1,n=p
तु तु pos=i
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
कीचकस्य कीचक pos=n,g=m,c=6,n=s
व्यतिक्रमम् व्यतिक्रम pos=n,g=m,c=2,n=s